B 354-15 Siddhāntarājagaṇita

Manuscript culture infobox

Filmed in: B 354/15
Title: Siddhāntarājagaṇita
Dimensions: 28.3 x 10 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7255
Remarks:

Reel No. B 354/15

Inventory No. 64633

Title Siddhāntarājagaṇita

Remarks

Author Nityānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.3 x 10.0 cm

Binding Hole

Folios 77

Lines per Folio 9

Foliation figures on the verso, in the left under the abbreviation si. rā and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7255

Manuscript Features

Excerpts

Beginning

śrīgurūgaṇeśābhyān namaḥ ||    ||

jñātvāpi golaṃ gaṇitaṃ ca dhīmān
yāvann ayaṃ yaṃtraṃ gaṇako hi vetti ||
tāvan na khe kālavilagnakheṭān
pratyakṣato vīkṣitum īśvaraḥ syāt || 1 ||

vivāhayātrādiphalaprasidhyai
spaṣṭaṃ vilagnaṃ samayaṃ ca kheṭān ||
śrīyaṃtrarājena samīkṣyate yat
tasmād dhruve yaṃtravidhānam atra || 2 || (fol. 1v1–3)

End

udvṛttaśaṃkuṃ vidhadhīta dhīmān
ūrdhvādharonā kathitaḥ sa eva ||
sphuṭāpamajyākṣalavaktrakāghnī
yādhaḥ sthitonmaṃḍalanā sa uktaḥ || 75 ||

tribhonayuglagnasamo dhruvaś cet
vagasya(!) dṛkṣepadhanuḥ parākhyam ||
vāṇāṃ sphuāya kramam prakalpya
prāgvaddinārddhe [ʼ]sya samunnatāṃśat || 76 ||

tathā niśīthasya parāparāṃśān
prashādhayet golavicāradakṣaḥ ||
samunatāṃśā adharāṃśakās te
kramād abhīṣṭāḥ khacarasya vedyāḥ || 77 ||

yadi vilagna nijodayabhāgakāṃs ta
nulavān vidyalodayabhāgakān ||
dhruvalavā khacarasya parisphuṭāpam
iṣuṃ palam eva ca dṛgdhanuḥ || 78 ||

parikalpya tathaiva samānayed
abhisatontatabhāgam itim punaḥ ||
abhimatāpamabhāgadhayan tathā
nikhilagolavicāravicakṣaṇaḥ || 79 ||    || (fol. 77r8–77v5)

Colophon

ity etasyām indarpuryām vasan san
nityānando devadattasya putraḥ ||
sāroddhāre sarvasiddhāntarāje
bhānāṃ jñānam prāpayan tatra pūrttim || 11 || ❁ ||

iti śrīsakalagaṇakaśiromaṇimarīcinīrātritacaraṇakamalayugalaśrīdevadattaputranityāva‥viracite sidhāntarāje gaṇitādhyāyaḥ samāptaḥ ||    || śubham abhūyāt ||    || (fol. 77v4–6)

Microfilm Details

Reel No. B 354/15

Date of Filming 09-10-1972

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-07-2011