B 354-15 Siddhāntarājagaṇita
Manuscript culture infobox
Filmed in: B 354/15
Title: Siddhāntarājagaṇita
Dimensions: 28.3 x 10 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7255
Remarks:
Reel No. B 354/15
Inventory No. 64633
Title Siddhāntarājagaṇita
Remarks
Author Nityānanda
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.3 x 10.0 cm
Binding Hole
Folios 77
Lines per Folio 9
Foliation figures on the verso, in the left under the abbreviation si. rā and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7255
Manuscript Features
Excerpts
Beginning
śrīgurūgaṇeśābhyān namaḥ || ||
jñātvāpi golaṃ gaṇitaṃ ca dhīmān
yāvann ayaṃ yaṃtraṃ gaṇako hi vetti ||
tāvan na khe kālavilagnakheṭān
pratyakṣato vīkṣitum īśvaraḥ syāt || 1 ||
vivāhayātrādiphalaprasidhyai
spaṣṭaṃ vilagnaṃ samayaṃ ca kheṭān ||
śrīyaṃtrarājena samīkṣyate yat
tasmād dhruve yaṃtravidhānam atra || 2 || (fol. 1v1–3)
End
udvṛttaśaṃkuṃ vidhadhīta dhīmān
ūrdhvādharonā kathitaḥ sa eva ||
sphuṭāpamajyākṣalavaktrakāghnī
yādhaḥ sthitonmaṃḍalanā sa uktaḥ || 75 ||
tribhonayuglagnasamo dhruvaś cet
vagasya(!) dṛkṣepadhanuḥ parākhyam ||
vāṇāṃ sphuāya kramam prakalpya
prāgvaddinārddhe [ʼ]sya samunnatāṃśat || 76 ||
tathā niśīthasya parāparāṃśān
prashādhayet golavicāradakṣaḥ ||
samunatāṃśā adharāṃśakās te
kramād abhīṣṭāḥ khacarasya vedyāḥ || 77 ||
yadi vilagna nijodayabhāgakāṃs ta
nulavān vidyalodayabhāgakān ||
dhruvalavā khacarasya parisphuṭāpam
iṣuṃ palam eva ca dṛgdhanuḥ || 78 ||
parikalpya tathaiva samānayed
abhisatontatabhāgam itim punaḥ ||
abhimatāpamabhāgadhayan tathā
nikhilagolavicāravicakṣaṇaḥ || 79 || || (fol. 77r8–77v5)
Colophon
ity etasyām indarpuryām vasan san
nityānando devadattasya putraḥ ||
sāroddhāre sarvasiddhāntarāje
bhānāṃ jñānam prāpayan tatra pūrttim || 11 || ❁ ||
iti śrīsakalagaṇakaśiromaṇimarīcinīrātritacaraṇakamalayugalaśrīdevadattaputranityāva‥viracite sidhāntarāje gaṇitādhyāyaḥ samāptaḥ || || śubham abhūyāt || || (fol. 77v4–6)
Microfilm Details
Reel No. B 354/15
Date of Filming 09-10-1972
Exposures 99
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 12-07-2011